– Verb of the day –जिघ्रति
– Verb of the day –जिघ्रति
आज का क्रियापद (घ्रा (गन्धोपादाने) धातु लट् लकार प्र.पु.एकवचन )का रूप है । जिसके रूप इस प्रकार चलते हैं
घ्रा (गन्धोपादाने) धातु लट्लकार (परस्मैपदम्)
घ्रा (गन्धोपादाने) धातु लट्लकार (परस्मैपदम्)
एकवचनम् | द्विवचनम् | बहुवचनम् | |
प्रथम पुरुष | जिघ्रति | जिघ्रतः | जिघ्रन्ति |
मध्यम पुरुष | जिघ्रसि | जिघ्रथः | जिघ्रथ |
उत्तम पुरुष | जिघ्रामि | जिघ्रावः | जिघ्रामः |
आज का क्रिया पद उपर्युक्त घ्रा (गन्धोपादाने) धातु के प्रथम पुरुष एक वचन का रूप है
क्रियापदम्
क्रियापदम्
जिघ्रति
घ्रा (गन्धोपादाने) धातु लट् लकार प्र.पु.एकवचन
अर्थः – सूँघता/ सूँघती है। (To Smell )
प्रयोगवाक्यानि –
- बालकः पुष्पं जिघ्रति। (बालक फूल सूँघता है )
- कुक्कुरः पदचिह्नं जिघ्रति । (कुत्ता पदचिह्न सूँघता है )
- सुधा इत्रं जिघ्रति। (सुधा इत्र सूँघती है )
- अविनाशः स्वादिष्टं भोजनं जिघ्रति । (अविनाश स्वादिष्ट भोजन सूँघता है)
One Comment on “अद्यतनीयं क्रियापदम् – Verb of the day-जिघ्रति”