
NCERT Solutions for Class VI- Sanskrit Chapter-2
(क) उच्चारणं कुरुत। छात्रा लता प्रयोगशाला लेखिका शिक्षिका पेटिका माला सेविका नौका छुरिका कलिका गायिका (ख) चित्राणि दृष्ट्वा पदानि उच्चारयत। सूचिका पिपीलिका कुञ्चिका द्विचक्रिका उत्पीठिका मक्षिका अग्निपेटिका मापिका वीणा …
Read More